Attaining complete Freedom

TEXT 37 sūta uvāca evaṁ sambhāṣya bhagavān nārado vāsavī-sutam āmantrya vīṇāṁ raṇayan yayau yādṛcchiko muniḥ SYNONYMS sūtaḥ—Sūta Gosvāmī; uvāca—said; evam—thus; sambhāṣya— addressing; bhagavān—transcendentally powerful; nāradaḥ— Nārada Muni; vāsavī—named Vāsavī (Satyavatī); sutam—son; āmantrya—inviting; vīṇām—instrument; raṇayan—vibrating; yayau—went; yādṛcchikaḥ—wherever willing; muniḥ—the sage. TRANSLATION Sūta Gosvāmī said: Thus addressing Vyāsadeva, Śrīla Nārada Muni took leave of him, Read More …