
Srila Prabhupada explains the glories of Sri Devananda Panditacompiled by Yasoda nandana dasa bhāgavatī devānanda vakreśvara-kṛpāte bhāgavatera bhakti-artha pāila prabhu haite SYNONYMS bhāgavatī devānanda—Devānanda, who used to recite Śrīmad-Bhāgavatam; vakreśvara-kṛpāte—by the mercy of Vakreśvara; bhāgavatera—of Śrīmad-Bhāgavatam; bhakti-artha—the bhakti interpretation; pāila—got; Read More …